B 319-10 Bhaṭṭikāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/10
Title: Bhaṭṭikāvya
Dimensions: 22.8 x 7.3 cm x 126 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3732
Remarks:


Reel No. B 319-10 Inventory No. 10723

Title Bhaṭṭikāvya

Author Bhaṭṭi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete missing fols. are: 1–2

Size 22.8 x 7.3 cm

Folios 126

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Scribe Gaṇapati

Date of Copying SAM 771

Place of Deposit NAK

Accession No. 5/3732

Manuscript Features

Excerpts

Beginning

/// mārthavindā,n

udejayān bhūtagaṇān nyaṣedhīt |

vidvān upāneṣṭa ca tān svakāle

yatir vaśiṣṭho yamināṃ variṣṭhaḥ ||

vedo ṅgavāṃs tair akhilo dhyagāyi

śastrāṇy upāyaṃsata jitvarāṇi

te bhinnavṛttīny api mānasāni,

samaṃ janānāṃ guṇino dhyavātsuḥ ||

tato bhyagād gādhisutaḥ kṣitīndraṃ

rakṣobhir abhyāhataḥ ka[[rmma]]vṛttiḥ |

rāmaṃ varītuṃ parirakṣaṇārthaṃ

rājārjjihat taṃ madhuparkkapāṇiḥ || (fol. 3r1–4)

End

atha (samanmada)paurajanāvṛto,

bharatapāṇidhṛtojjvalacāmaraḥ |

gurujanadvijavandyabhinanditaḥ

praviśati sma puraṃ raghunandanaḥ ||

pravidhāya dhṛtiṃ parāṃ janānāṃ

yuvarājaṃ bharataṃ tato bhiṣicya,

jaghate (!) turagādhvareṇa yaṣṭuṃ,

kṛtasaṃbhāravidhiḥ patiḥ prajānāṃ ||     || (fol. 128v3–5)

Colophon

iti [[valabhīvāstavyasya śrīsūrasvāmisūnor bbhaṭṭibrāhmaṇasya kṛtau rāvaṇavadhe mahākāvye]] tiṅantakāṇḍe luṭvilasito (!) nāma navamo bhaṭṭikāvyasya dvāviṃśaḥ sarggaḥ samāptaḥ  || 22 || 

bhaṭṭikāvyaṃ mahākāvyaṃ, caitre śubhre hare tithau |

śrīgaṇapatinālekhi, kṣmāśvāgebde ravau dine || śubhaṃ || (fol. 128v6–7)

Microfilm Details

Reel No. B 319/10

Date of Filming 10-07-1972

Exposures 132

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 33v–34r, 72v–73r and 96v–97r

Catalogued by BK

Date 14-03-2007

Bibliography