B 319-10 Bhaṭṭikāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 319/10
Title: Bhaṭṭikāvya
Dimensions: 22.8 x 7.3 cm x 126 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3732
Remarks:
Reel No. B 319-10 Inventory No. 10723
Title Bhaṭṭikāvya
Author Bhaṭṭi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete missing fols. are: 1–2
Size 22.8 x 7.3 cm
Folios 126
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Scribe Gaṇapati
Date of Copying SAM 771
Place of Deposit NAK
Accession No. 5/3732
Manuscript Features
Excerpts
Beginning
/// mārthavindā,n
udejayān bhūtagaṇān nyaṣedhīt |
vidvān upāneṣṭa ca tān svakāle
yatir vaśiṣṭho yamināṃ variṣṭhaḥ ||
vedo ṅgavāṃs tair akhilo dhyagāyi
śastrāṇy upāyaṃsata jitvarāṇi
te bhinnavṛttīny api mānasāni,
samaṃ janānāṃ guṇino dhyavātsuḥ ||
tato bhyagād gādhisutaḥ kṣitīndraṃ
rakṣobhir abhyāhataḥ ka[[rmma]]vṛttiḥ |
rāmaṃ varītuṃ parirakṣaṇārthaṃ
rājārjjihat taṃ madhuparkkapāṇiḥ || (fol. 3r1–4)
End
atha (samanmada)paurajanāvṛto,
bharatapāṇidhṛtojjvalacāmaraḥ |
gurujanadvijavandyabhinanditaḥ
praviśati sma puraṃ raghunandanaḥ ||
pravidhāya dhṛtiṃ parāṃ janānāṃ
yuvarājaṃ bharataṃ tato bhiṣicya,
jaghate (!) turagādhvareṇa yaṣṭuṃ,
kṛtasaṃbhāravidhiḥ patiḥ prajānāṃ || || (fol. 128v3–5)
Colophon
iti [[valabhīvāstavyasya śrīsūrasvāmisūnor bbhaṭṭibrāhmaṇasya kṛtau rāvaṇavadhe mahākāvye]] tiṅantakāṇḍe luṭvilasito (!) nāma navamo bhaṭṭikāvyasya dvāviṃśaḥ sarggaḥ samāptaḥ || 22 ||
bhaṭṭikāvyaṃ mahākāvyaṃ, caitre śubhre hare tithau |
śrīgaṇapatinālekhi, kṣmāśvāgebde ravau dine || śubhaṃ || (fol. 128v6–7)
Microfilm Details
Reel No. B 319/10
Date of Filming 10-07-1972
Exposures 132
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 33v–34r, 72v–73r and 96v–97r
Catalogued by BK
Date 14-03-2007
Bibliography